Declension table of ?patnīsaṃyāja

Deva

MasculineSingularDualPlural
Nominativepatnīsaṃyājaḥ patnīsaṃyājau patnīsaṃyājāḥ
Vocativepatnīsaṃyāja patnīsaṃyājau patnīsaṃyājāḥ
Accusativepatnīsaṃyājam patnīsaṃyājau patnīsaṃyājān
Instrumentalpatnīsaṃyājena patnīsaṃyājābhyām patnīsaṃyājaiḥ patnīsaṃyājebhiḥ
Dativepatnīsaṃyājāya patnīsaṃyājābhyām patnīsaṃyājebhyaḥ
Ablativepatnīsaṃyājāt patnīsaṃyājābhyām patnīsaṃyājebhyaḥ
Genitivepatnīsaṃyājasya patnīsaṃyājayoḥ patnīsaṃyājānām
Locativepatnīsaṃyāje patnīsaṃyājayoḥ patnīsaṃyājeṣu

Compound patnīsaṃyāja -

Adverb -patnīsaṃyājam -patnīsaṃyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria