Declension table of ?pativedana

Deva

NeuterSingularDualPlural
Nominativepativedanam pativedane pativedanāni
Vocativepativedana pativedane pativedanāni
Accusativepativedanam pativedane pativedanāni
Instrumentalpativedanena pativedanābhyām pativedanaiḥ
Dativepativedanāya pativedanābhyām pativedanebhyaḥ
Ablativepativedanāt pativedanābhyām pativedanebhyaḥ
Genitivepativedanasya pativedanayoḥ pativedanānām
Locativepativedane pativedanayoḥ pativedaneṣu

Compound pativedana -

Adverb -pativedanam -pativedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria