Declension table of ?patitotthitadanta

Deva

NeuterSingularDualPlural
Nominativepatitotthitadantam patitotthitadante patitotthitadantāni
Vocativepatitotthitadanta patitotthitadante patitotthitadantāni
Accusativepatitotthitadantam patitotthitadante patitotthitadantāni
Instrumentalpatitotthitadantena patitotthitadantābhyām patitotthitadantaiḥ
Dativepatitotthitadantāya patitotthitadantābhyām patitotthitadantebhyaḥ
Ablativepatitotthitadantāt patitotthitadantābhyām patitotthitadantebhyaḥ
Genitivepatitotthitadantasya patitotthitadantayoḥ patitotthitadantānām
Locativepatitotthitadante patitotthitadantayoḥ patitotthitadanteṣu

Compound patitotthitadanta -

Adverb -patitotthitadantam -patitotthitadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria