Declension table of ?patitotthitā

Deva

FeminineSingularDualPlural
Nominativepatitotthitā patitotthite patitotthitāḥ
Vocativepatitotthite patitotthite patitotthitāḥ
Accusativepatitotthitām patitotthite patitotthitāḥ
Instrumentalpatitotthitayā patitotthitābhyām patitotthitābhiḥ
Dativepatitotthitāyai patitotthitābhyām patitotthitābhyaḥ
Ablativepatitotthitāyāḥ patitotthitābhyām patitotthitābhyaḥ
Genitivepatitotthitāyāḥ patitotthitayoḥ patitotthitānām
Locativepatitotthitāyām patitotthitayoḥ patitotthitāsu

Adverb -patitotthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria