सुबन्तावली ?पतितोत्पन्न

Roma

पुमान्एकद्विबहु
प्रथमापतितोत्पन्नः पतितोत्पन्नौ पतितोत्पन्नाः
सम्बोधनम्पतितोत्पन्न पतितोत्पन्नौ पतितोत्पन्नाः
द्वितीयापतितोत्पन्नम् पतितोत्पन्नौ पतितोत्पन्नान्
तृतीयापतितोत्पन्नेन पतितोत्पन्नाभ्याम् पतितोत्पन्नैः पतितोत्पन्नेभिः
चतुर्थीपतितोत्पन्नाय पतितोत्पन्नाभ्याम् पतितोत्पन्नेभ्यः
पञ्चमीपतितोत्पन्नात् पतितोत्पन्नाभ्याम् पतितोत्पन्नेभ्यः
षष्ठीपतितोत्पन्नस्य पतितोत्पन्नयोः पतितोत्पन्नानाम्
सप्तमीपतितोत्पन्ने पतितोत्पन्नयोः पतितोत्पन्नेषु

समास पतितोत्पन्न

अव्यय ॰पतितोत्पन्नम् ॰पतितोत्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria