Declension table of ?patitavat

Deva

MasculineSingularDualPlural
Nominativepatitavān patitavantau patitavantaḥ
Vocativepatitavan patitavantau patitavantaḥ
Accusativepatitavantam patitavantau patitavataḥ
Instrumentalpatitavatā patitavadbhyām patitavadbhiḥ
Dativepatitavate patitavadbhyām patitavadbhyaḥ
Ablativepatitavataḥ patitavadbhyām patitavadbhyaḥ
Genitivepatitavataḥ patitavatoḥ patitavatām
Locativepatitavati patitavatoḥ patitavatsu

Compound patitavat -

Adverb -patitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria