Declension table of ?patijuṣṭā

Deva

FeminineSingularDualPlural
Nominativepatijuṣṭā patijuṣṭe patijuṣṭāḥ
Vocativepatijuṣṭe patijuṣṭe patijuṣṭāḥ
Accusativepatijuṣṭām patijuṣṭe patijuṣṭāḥ
Instrumentalpatijuṣṭayā patijuṣṭābhyām patijuṣṭābhiḥ
Dativepatijuṣṭāyai patijuṣṭābhyām patijuṣṭābhyaḥ
Ablativepatijuṣṭāyāḥ patijuṣṭābhyām patijuṣṭābhyaḥ
Genitivepatijuṣṭāyāḥ patijuṣṭayoḥ patijuṣṭānām
Locativepatijuṣṭāyām patijuṣṭayoḥ patijuṣṭāsu

Adverb -patijuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria