Declension table of ?patidharmavatī

Deva

FeminineSingularDualPlural
Nominativepatidharmavatī patidharmavatyau patidharmavatyaḥ
Vocativepatidharmavati patidharmavatyau patidharmavatyaḥ
Accusativepatidharmavatīm patidharmavatyau patidharmavatīḥ
Instrumentalpatidharmavatyā patidharmavatībhyām patidharmavatībhiḥ
Dativepatidharmavatyai patidharmavatībhyām patidharmavatībhyaḥ
Ablativepatidharmavatyāḥ patidharmavatībhyām patidharmavatībhyaḥ
Genitivepatidharmavatyāḥ patidharmavatyoḥ patidharmavatīnām
Locativepatidharmavatyām patidharmavatyoḥ patidharmavatīṣu

Compound patidharmavati - patidharmavatī -

Adverb -patidharmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria