Declension table of patidevatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | patidevatā | patidevate | patidevatāḥ |
Vocative | patidevate | patidevate | patidevatāḥ |
Accusative | patidevatām | patidevate | patidevatāḥ |
Instrumental | patidevatayā | patidevatābhyām | patidevatābhiḥ |
Dative | patidevatāyai | patidevatābhyām | patidevatābhyaḥ |
Ablative | patidevatāyāḥ | patidevatābhyām | patidevatābhyaḥ |
Genitive | patidevatāyāḥ | patidevatayoḥ | patidevatānām |
Locative | patidevatāyām | patidevatayoḥ | patidevatāsu |