Declension table of ?patiṣyat

Deva

NeuterSingularDualPlural
Nominativepatiṣyat patiṣyantī patiṣyatī patiṣyanti
Vocativepatiṣyat patiṣyantī patiṣyatī patiṣyanti
Accusativepatiṣyat patiṣyantī patiṣyatī patiṣyanti
Instrumentalpatiṣyatā patiṣyadbhyām patiṣyadbhiḥ
Dativepatiṣyate patiṣyadbhyām patiṣyadbhyaḥ
Ablativepatiṣyataḥ patiṣyadbhyām patiṣyadbhyaḥ
Genitivepatiṣyataḥ patiṣyatoḥ patiṣyatām
Locativepatiṣyati patiṣyatoḥ patiṣyatsu

Adverb -patiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria