Declension table of ?patiṣyat

Deva

MasculineSingularDualPlural
Nominativepatiṣyan patiṣyantau patiṣyantaḥ
Vocativepatiṣyan patiṣyantau patiṣyantaḥ
Accusativepatiṣyantam patiṣyantau patiṣyataḥ
Instrumentalpatiṣyatā patiṣyadbhyām patiṣyadbhiḥ
Dativepatiṣyate patiṣyadbhyām patiṣyadbhyaḥ
Ablativepatiṣyataḥ patiṣyadbhyām patiṣyadbhyaḥ
Genitivepatiṣyataḥ patiṣyatoḥ patiṣyatām
Locativepatiṣyati patiṣyatoḥ patiṣyatsu

Compound patiṣyat -

Adverb -patiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria