Declension table of ?patiṣṭha

Deva

NeuterSingularDualPlural
Nominativepatiṣṭham patiṣṭhe patiṣṭhāni
Vocativepatiṣṭha patiṣṭhe patiṣṭhāni
Accusativepatiṣṭham patiṣṭhe patiṣṭhāni
Instrumentalpatiṣṭhena patiṣṭhābhyām patiṣṭhaiḥ
Dativepatiṣṭhāya patiṣṭhābhyām patiṣṭhebhyaḥ
Ablativepatiṣṭhāt patiṣṭhābhyām patiṣṭhebhyaḥ
Genitivepatiṣṭhasya patiṣṭhayoḥ patiṣṭhānām
Locativepatiṣṭhe patiṣṭhayoḥ patiṣṭheṣu

Compound patiṣṭha -

Adverb -patiṣṭham -patiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria