Declension table of ?pathitavyā

Deva

FeminineSingularDualPlural
Nominativepathitavyā pathitavye pathitavyāḥ
Vocativepathitavye pathitavye pathitavyāḥ
Accusativepathitavyām pathitavye pathitavyāḥ
Instrumentalpathitavyayā pathitavyābhyām pathitavyābhiḥ
Dativepathitavyāyai pathitavyābhyām pathitavyābhyaḥ
Ablativepathitavyāyāḥ pathitavyābhyām pathitavyābhyaḥ
Genitivepathitavyāyāḥ pathitavyayoḥ pathitavyānām
Locativepathitavyāyām pathitavyayoḥ pathitavyāsu

Adverb -pathitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria