Declension table of ?pathitavya

Deva

NeuterSingularDualPlural
Nominativepathitavyam pathitavye pathitavyāni
Vocativepathitavya pathitavye pathitavyāni
Accusativepathitavyam pathitavye pathitavyāni
Instrumentalpathitavyena pathitavyābhyām pathitavyaiḥ
Dativepathitavyāya pathitavyābhyām pathitavyebhyaḥ
Ablativepathitavyāt pathitavyābhyām pathitavyebhyaḥ
Genitivepathitavyasya pathitavyayoḥ pathitavyānām
Locativepathitavye pathitavyayoḥ pathitavyeṣu

Compound pathitavya -

Adverb -pathitavyam -pathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria