सुबन्तावली ?पथिकजन

Roma

पुमान्एकद्विबहु
प्रथमापथिकजनः पथिकजनौ पथिकजनाः
सम्बोधनम्पथिकजन पथिकजनौ पथिकजनाः
द्वितीयापथिकजनम् पथिकजनौ पथिकजनान्
तृतीयापथिकजनेन पथिकजनाभ्याम् पथिकजनैः पथिकजनेभिः
चतुर्थीपथिकजनाय पथिकजनाभ्याम् पथिकजनेभ्यः
पञ्चमीपथिकजनात् पथिकजनाभ्याम् पथिकजनेभ्यः
षष्ठीपथिकजनस्य पथिकजनयोः पथिकजनानाम्
सप्तमीपथिकजने पथिकजनयोः पथिकजनेषु

समास पथिकजन

अव्यय ॰पथिकजनम् ॰पथिकजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria