Declension table of ?pathiṣyat

Deva

MasculineSingularDualPlural
Nominativepathiṣyan pathiṣyantau pathiṣyantaḥ
Vocativepathiṣyan pathiṣyantau pathiṣyantaḥ
Accusativepathiṣyantam pathiṣyantau pathiṣyataḥ
Instrumentalpathiṣyatā pathiṣyadbhyām pathiṣyadbhiḥ
Dativepathiṣyate pathiṣyadbhyām pathiṣyadbhyaḥ
Ablativepathiṣyataḥ pathiṣyadbhyām pathiṣyadbhyaḥ
Genitivepathiṣyataḥ pathiṣyatoḥ pathiṣyatām
Locativepathiṣyati pathiṣyatoḥ pathiṣyatsu

Compound pathiṣyat -

Adverb -pathiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria