सुबन्तावली ?पथत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापथत् पथन्ती पथती पथन्ति
सम्बोधनम्पथत् पथन्ती पथती पथन्ति
द्वितीयापथत् पथन्ती पथती पथन्ति
तृतीयापथता पथद्भ्याम् पथद्भिः
चतुर्थीपथते पथद्भ्याम् पथद्भ्यः
पञ्चमीपथतः पथद्भ्याम् पथद्भ्यः
षष्ठीपथतः पथतोः पथताम्
सप्तमीपथति पथतोः पथत्सु

अव्यय ॰पथतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria