सुबन्तावली ?पथन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापथन्ती पथन्त्यौ पथन्त्यः
सम्बोधनम्पथन्ति पथन्त्यौ पथन्त्यः
द्वितीयापथन्तीम् पथन्त्यौ पथन्तीः
तृतीयापथन्त्या पथन्तीभ्याम् पथन्तीभिः
चतुर्थीपथन्त्यै पथन्तीभ्याम् पथन्तीभ्यः
पञ्चमीपथन्त्याः पथन्तीभ्याम् पथन्तीभ्यः
षष्ठीपथन्त्याः पथन्त्योः पथन्तीनाम्
सप्तमीपथन्त्याम् पथन्त्योः पथन्तीषु

समास पथन्ति पथन्ती

अव्यय ॰पथन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria