सुबन्तावली ?पतत्रिकेतना

Roma

स्त्रीएकद्विबहु
प्रथमापतत्रिकेतना पतत्रिकेतने पतत्रिकेतनाः
सम्बोधनम्पतत्रिकेतने पतत्रिकेतने पतत्रिकेतनाः
द्वितीयापतत्रिकेतनाम् पतत्रिकेतने पतत्रिकेतनाः
तृतीयापतत्रिकेतनया पतत्रिकेतनाभ्याम् पतत्रिकेतनाभिः
चतुर्थीपतत्रिकेतनायै पतत्रिकेतनाभ्याम् पतत्रिकेतनाभ्यः
पञ्चमीपतत्रिकेतनायाः पतत्रिकेतनाभ्याम् पतत्रिकेतनाभ्यः
षष्ठीपतत्रिकेतनायाः पतत्रिकेतनयोः पतत्रिकेतनानाम्
सप्तमीपतत्रिकेतनायाम् पतत्रिकेतनयोः पतत्रिकेतनासु

अव्यय ॰पतत्रिकेतनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria