सुबन्तावली ?पतरु

Roma

पुमान्एकद्विबहु
प्रथमापतरुः पतरू पतरवः
सम्बोधनम्पतरो पतरू पतरवः
द्वितीयापतरुम् पतरू पतरून्
तृतीयापतरुणा पतरुभ्याम् पतरुभिः
चतुर्थीपतरवे पतरुभ्याम् पतरुभ्यः
पञ्चमीपतरोः पतरुभ्याम् पतरुभ्यः
षष्ठीपतरोः पतर्वोः पतरूणाम्
सप्तमीपतरौ पतर्वोः पतरुषु

समास पतरु

अव्यय ॰पतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria