सुबन्तावली ?पतनीय

Roma

पुमान्एकद्विबहु
प्रथमापतनीयः पतनीयौ पतनीयाः
सम्बोधनम्पतनीय पतनीयौ पतनीयाः
द्वितीयापतनीयम् पतनीयौ पतनीयान्
तृतीयापतनीयेन पतनीयाभ्याम् पतनीयैः पतनीयेभिः
चतुर्थीपतनीयाय पतनीयाभ्याम् पतनीयेभ्यः
पञ्चमीपतनीयात् पतनीयाभ्याम् पतनीयेभ्यः
षष्ठीपतनीयस्य पतनीययोः पतनीयानाम्
सप्तमीपतनीये पतनीययोः पतनीयेषु

समास पतनीय

अव्यय ॰पतनीयम् ॰पतनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria