सुबन्तावली ?पतगेश्वर

Roma

पुमान्एकद्विबहु
प्रथमापतगेश्वरः पतगेश्वरौ पतगेश्वराः
सम्बोधनम्पतगेश्वर पतगेश्वरौ पतगेश्वराः
द्वितीयापतगेश्वरम् पतगेश्वरौ पतगेश्वरान्
तृतीयापतगेश्वरेण पतगेश्वराभ्याम् पतगेश्वरैः पतगेश्वरेभिः
चतुर्थीपतगेश्वराय पतगेश्वराभ्याम् पतगेश्वरेभ्यः
पञ्चमीपतगेश्वरात् पतगेश्वराभ्याम् पतगेश्वरेभ्यः
षष्ठीपतगेश्वरस्य पतगेश्वरयोः पतगेश्वराणाम्
सप्तमीपतगेश्वरे पतगेश्वरयोः पतगेश्वरेषु

समास पतगेश्वर

अव्यय ॰पतगेश्वरम् ॰पतगेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria