Declension table of ?pataṅgara

Deva

NeuterSingularDualPlural
Nominativepataṅgaram pataṅgare pataṅgarāṇi
Vocativepataṅgara pataṅgare pataṅgarāṇi
Accusativepataṅgaram pataṅgare pataṅgarāṇi
Instrumentalpataṅgareṇa pataṅgarābhyām pataṅgaraiḥ
Dativepataṅgarāya pataṅgarābhyām pataṅgarebhyaḥ
Ablativepataṅgarāt pataṅgarābhyām pataṅgarebhyaḥ
Genitivepataṅgarasya pataṅgarayoḥ pataṅgarāṇām
Locativepataṅgare pataṅgarayoḥ pataṅgareṣu

Compound pataṅgara -

Adverb -pataṅgaram -pataṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria