सुबन्तावली ?पतङ्गर

Roma

पुमान्एकद्विबहु
प्रथमापतङ्गरः पतङ्गरौ पतङ्गराः
सम्बोधनम्पतङ्गर पतङ्गरौ पतङ्गराः
द्वितीयापतङ्गरम् पतङ्गरौ पतङ्गरान्
तृतीयापतङ्गरेण पतङ्गराभ्याम् पतङ्गरैः पतङ्गरेभिः
चतुर्थीपतङ्गराय पतङ्गराभ्याम् पतङ्गरेभ्यः
पञ्चमीपतङ्गरात् पतङ्गराभ्याम् पतङ्गरेभ्यः
षष्ठीपतङ्गरस्य पतङ्गरयोः पतङ्गराणाम्
सप्तमीपतङ्गरे पतङ्गरयोः पतङ्गरेषु

समास पतङ्गर

अव्यय ॰पतङ्गरम् ॰पतङ्गरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria