सुबन्तावली ?पतङ्गम

Roma

पुमान्एकद्विबहु
प्रथमापतङ्गमः पतङ्गमौ पतङ्गमाः
सम्बोधनम्पतङ्गम पतङ्गमौ पतङ्गमाः
द्वितीयापतङ्गमम् पतङ्गमौ पतङ्गमान्
तृतीयापतङ्गमेन पतङ्गमाभ्याम् पतङ्गमैः पतङ्गमेभिः
चतुर्थीपतङ्गमाय पतङ्गमाभ्याम् पतङ्गमेभ्यः
पञ्चमीपतङ्गमात् पतङ्गमाभ्याम् पतङ्गमेभ्यः
षष्ठीपतङ्गमस्य पतङ्गमयोः पतङ्गमानाम्
सप्तमीपतङ्गमे पतङ्गमयोः पतङ्गमेषु

समास पतङ्गम

अव्यय ॰पतङ्गमम् ॰पतङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria