Declension table of pataṅgāśmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pataṅgāśmā | pataṅgāśmānau | pataṅgāśmānaḥ |
Vocative | pataṅgāśman | pataṅgāśmānau | pataṅgāśmānaḥ |
Accusative | pataṅgāśmānam | pataṅgāśmānau | pataṅgāśmanaḥ |
Instrumental | pataṅgāśmanā | pataṅgāśmabhyām | pataṅgāśmabhiḥ |
Dative | pataṅgāśmane | pataṅgāśmabhyām | pataṅgāśmabhyaḥ |
Ablative | pataṅgāśmanaḥ | pataṅgāśmabhyām | pataṅgāśmabhyaḥ |
Genitive | pataṅgāśmanaḥ | pataṅgāśmanoḥ | pataṅgāśmanām |
Locative | pataṅgāśmani | pataṅgāśmanoḥ | pataṅgāśmasu |