Declension table of pataṅga

Deva

NeuterSingularDualPlural
Nominativepataṅgam pataṅge pataṅgāni
Vocativepataṅga pataṅge pataṅgāni
Accusativepataṅgam pataṅge pataṅgāni
Instrumentalpataṅgena pataṅgābhyām pataṅgaiḥ
Dativepataṅgāya pataṅgābhyām pataṅgebhyaḥ
Ablativepataṅgāt pataṅgābhyām pataṅgebhyaḥ
Genitivepataṅgasya pataṅgayoḥ pataṅgānām
Locativepataṅge pataṅgayoḥ pataṅgeṣu

Compound pataṅga -

Adverb -pataṅgam -pataṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria