Declension table of ?pasphaṭvas

Deva

NeuterSingularDualPlural
Nominativepasphaṭvat pasphaṭuṣī pasphaṭvāṃsi
Vocativepasphaṭvat pasphaṭuṣī pasphaṭvāṃsi
Accusativepasphaṭvat pasphaṭuṣī pasphaṭvāṃsi
Instrumentalpasphaṭuṣā pasphaṭvadbhyām pasphaṭvadbhiḥ
Dativepasphaṭuṣe pasphaṭvadbhyām pasphaṭvadbhyaḥ
Ablativepasphaṭuṣaḥ pasphaṭvadbhyām pasphaṭvadbhyaḥ
Genitivepasphaṭuṣaḥ pasphaṭuṣoḥ pasphaṭuṣām
Locativepasphaṭuṣi pasphaṭuṣoḥ pasphaṭvatsu

Compound pasphaṭvat -

Adverb -pasphaṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria