Declension table of ?pasphaṭvas

Deva

MasculineSingularDualPlural
Nominativepasphaṭvān pasphaṭvāṃsau pasphaṭvāṃsaḥ
Vocativepasphaṭvan pasphaṭvāṃsau pasphaṭvāṃsaḥ
Accusativepasphaṭvāṃsam pasphaṭvāṃsau pasphaṭuṣaḥ
Instrumentalpasphaṭuṣā pasphaṭvadbhyām pasphaṭvadbhiḥ
Dativepasphaṭuṣe pasphaṭvadbhyām pasphaṭvadbhyaḥ
Ablativepasphaṭuṣaḥ pasphaṭvadbhyām pasphaṭvadbhyaḥ
Genitivepasphaṭuṣaḥ pasphaṭuṣoḥ pasphaṭuṣām
Locativepasphaṭuṣi pasphaṭuṣoḥ pasphaṭvatsu

Compound pasphaṭvat -

Adverb -pasphaṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria