Declension table of ?pasphaṭuṣī

Deva

FeminineSingularDualPlural
Nominativepasphaṭuṣī pasphaṭuṣyau pasphaṭuṣyaḥ
Vocativepasphaṭuṣi pasphaṭuṣyau pasphaṭuṣyaḥ
Accusativepasphaṭuṣīm pasphaṭuṣyau pasphaṭuṣīḥ
Instrumentalpasphaṭuṣyā pasphaṭuṣībhyām pasphaṭuṣībhiḥ
Dativepasphaṭuṣyai pasphaṭuṣībhyām pasphaṭuṣībhyaḥ
Ablativepasphaṭuṣyāḥ pasphaṭuṣībhyām pasphaṭuṣībhyaḥ
Genitivepasphaṭuṣyāḥ pasphaṭuṣyoḥ pasphaṭuṣīṇām
Locativepasphaṭuṣyām pasphaṭuṣyoḥ pasphaṭuṣīṣu

Compound pasphaṭuṣi - pasphaṭuṣī -

Adverb -pasphaṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria