Declension table of paspaśa

Deva

MasculineSingularDualPlural
Nominativepaspaśaḥ paspaśau paspaśāḥ
Vocativepaspaśa paspaśau paspaśāḥ
Accusativepaspaśam paspaśau paspaśān
Instrumentalpaspaśena paspaśābhyām paspaśaiḥ paspaśebhiḥ
Dativepaspaśāya paspaśābhyām paspaśebhyaḥ
Ablativepaspaśāt paspaśābhyām paspaśebhyaḥ
Genitivepaspaśasya paspaśayoḥ paspaśānām
Locativepaspaśe paspaśayoḥ paspaśeṣu

Compound paspaśa -

Adverb -paspaśam -paspaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria