Declension table of ?paspṛśvas

Deva

NeuterSingularDualPlural
Nominativepaspṛśvat paspṛśuṣī paspṛśvāṃsi
Vocativepaspṛśvat paspṛśuṣī paspṛśvāṃsi
Accusativepaspṛśvat paspṛśuṣī paspṛśvāṃsi
Instrumentalpaspṛśuṣā paspṛśvadbhyām paspṛśvadbhiḥ
Dativepaspṛśuṣe paspṛśvadbhyām paspṛśvadbhyaḥ
Ablativepaspṛśuṣaḥ paspṛśvadbhyām paspṛśvadbhyaḥ
Genitivepaspṛśuṣaḥ paspṛśuṣoḥ paspṛśuṣām
Locativepaspṛśuṣi paspṛśuṣoḥ paspṛśvatsu

Compound paspṛśvat -

Adverb -paspṛśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria