Declension table of ?paspṛśuṣī

Deva

FeminineSingularDualPlural
Nominativepaspṛśuṣī paspṛśuṣyau paspṛśuṣyaḥ
Vocativepaspṛśuṣi paspṛśuṣyau paspṛśuṣyaḥ
Accusativepaspṛśuṣīm paspṛśuṣyau paspṛśuṣīḥ
Instrumentalpaspṛśuṣyā paspṛśuṣībhyām paspṛśuṣībhiḥ
Dativepaspṛśuṣyai paspṛśuṣībhyām paspṛśuṣībhyaḥ
Ablativepaspṛśuṣyāḥ paspṛśuṣībhyām paspṛśuṣībhyaḥ
Genitivepaspṛśuṣyāḥ paspṛśuṣyoḥ paspṛśuṣīṇām
Locativepaspṛśuṣyām paspṛśuṣyoḥ paspṛśuṣīṣu

Compound paspṛśuṣi - paspṛśuṣī -

Adverb -paspṛśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria