Declension table of ?paspṛdhāna

Deva

NeuterSingularDualPlural
Nominativepaspṛdhānam paspṛdhāne paspṛdhānāni
Vocativepaspṛdhāna paspṛdhāne paspṛdhānāni
Accusativepaspṛdhānam paspṛdhāne paspṛdhānāni
Instrumentalpaspṛdhānena paspṛdhānābhyām paspṛdhānaiḥ
Dativepaspṛdhānāya paspṛdhānābhyām paspṛdhānebhyaḥ
Ablativepaspṛdhānāt paspṛdhānābhyām paspṛdhānebhyaḥ
Genitivepaspṛdhānasya paspṛdhānayoḥ paspṛdhānānām
Locativepaspṛdhāne paspṛdhānayoḥ paspṛdhāneṣu

Compound paspṛdhāna -

Adverb -paspṛdhānam -paspṛdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria