Declension table of ?paspṛdhāna

Deva

MasculineSingularDualPlural
Nominativepaspṛdhānaḥ paspṛdhānau paspṛdhānāḥ
Vocativepaspṛdhāna paspṛdhānau paspṛdhānāḥ
Accusativepaspṛdhānam paspṛdhānau paspṛdhānān
Instrumentalpaspṛdhānena paspṛdhānābhyām paspṛdhānaiḥ paspṛdhānebhiḥ
Dativepaspṛdhānāya paspṛdhānābhyām paspṛdhānebhyaḥ
Ablativepaspṛdhānāt paspṛdhānābhyām paspṛdhānebhyaḥ
Genitivepaspṛdhānasya paspṛdhānayoḥ paspṛdhānānām
Locativepaspṛdhāne paspṛdhānayoḥ paspṛdhāneṣu

Compound paspṛdhāna -

Adverb -paspṛdhānam -paspṛdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria