सुबन्तावली ?पसयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापसयिष्यत् पसयिष्यन्ती पसयिष्यती पसयिष्यन्ति
सम्बोधनम्पसयिष्यत् पसयिष्यन्ती पसयिष्यती पसयिष्यन्ति
द्वितीयापसयिष्यत् पसयिष्यन्ती पसयिष्यती पसयिष्यन्ति
तृतीयापसयिष्यता पसयिष्यद्भ्याम् पसयिष्यद्भिः
चतुर्थीपसयिष्यते पसयिष्यद्भ्याम् पसयिष्यद्भ्यः
पञ्चमीपसयिष्यतः पसयिष्यद्भ्याम् पसयिष्यद्भ्यः
षष्ठीपसयिष्यतः पसयिष्यतोः पसयिष्यताम्
सप्तमीपसयिष्यति पसयिष्यतोः पसयिष्यत्सु

अव्यय ॰पसयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria