सुबन्तावली ?पसयमान

Roma

पुमान्एकद्विबहु
प्रथमापसयमानः पसयमानौ पसयमानाः
सम्बोधनम्पसयमान पसयमानौ पसयमानाः
द्वितीयापसयमानम् पसयमानौ पसयमानान्
तृतीयापसयमानेन पसयमानाभ्याम् पसयमानैः पसयमानेभिः
चतुर्थीपसयमानाय पसयमानाभ्याम् पसयमानेभ्यः
पञ्चमीपसयमानात् पसयमानाभ्याम् पसयमानेभ्यः
षष्ठीपसयमानस्य पसयमानयोः पसयमानानाम्
सप्तमीपसयमाने पसयमानयोः पसयमानेषु

समास पसयमान

अव्यय ॰पसयमानम् ॰पसयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria