Declension table of ?parśūla

Deva

MasculineSingularDualPlural
Nominativeparśūlaḥ parśūlau parśūlāḥ
Vocativeparśūla parśūlau parśūlāḥ
Accusativeparśūlam parśūlau parśūlān
Instrumentalparśūlena parśūlābhyām parśūlaiḥ parśūlebhiḥ
Dativeparśūlāya parśūlābhyām parśūlebhyaḥ
Ablativeparśūlāt parśūlābhyām parśūlebhyaḥ
Genitiveparśūlasya parśūlayoḥ parśūlānām
Locativeparśūle parśūlayoḥ parśūleṣu

Compound parśūla -

Adverb -parśūlam -parśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria