Declension table of paryupasthita

Deva

NeuterSingularDualPlural
Nominativeparyupasthitam paryupasthite paryupasthitāni
Vocativeparyupasthita paryupasthite paryupasthitāni
Accusativeparyupasthitam paryupasthite paryupasthitāni
Instrumentalparyupasthitena paryupasthitābhyām paryupasthitaiḥ
Dativeparyupasthitāya paryupasthitābhyām paryupasthitebhyaḥ
Ablativeparyupasthitāt paryupasthitābhyām paryupasthitebhyaḥ
Genitiveparyupasthitasya paryupasthitayoḥ paryupasthitānām
Locativeparyupasthite paryupasthitayoḥ paryupasthiteṣu

Compound paryupasthita -

Adverb -paryupasthitam -paryupasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria