Declension table of ?paryupāsitā

Deva

FeminineSingularDualPlural
Nominativeparyupāsitā paryupāsite paryupāsitāḥ
Vocativeparyupāsite paryupāsite paryupāsitāḥ
Accusativeparyupāsitām paryupāsite paryupāsitāḥ
Instrumentalparyupāsitayā paryupāsitābhyām paryupāsitābhiḥ
Dativeparyupāsitāyai paryupāsitābhyām paryupāsitābhyaḥ
Ablativeparyupāsitāyāḥ paryupāsitābhyām paryupāsitābhyaḥ
Genitiveparyupāsitāyāḥ paryupāsitayoḥ paryupāsitānām
Locativeparyupāsitāyām paryupāsitayoḥ paryupāsitāsu

Adverb -paryupāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria