Declension table of paryupāsita

Deva

MasculineSingularDualPlural
Nominativeparyupāsitaḥ paryupāsitau paryupāsitāḥ
Vocativeparyupāsita paryupāsitau paryupāsitāḥ
Accusativeparyupāsitam paryupāsitau paryupāsitān
Instrumentalparyupāsitena paryupāsitābhyām paryupāsitaiḥ paryupāsitebhiḥ
Dativeparyupāsitāya paryupāsitābhyām paryupāsitebhyaḥ
Ablativeparyupāsitāt paryupāsitābhyām paryupāsitebhyaḥ
Genitiveparyupāsitasya paryupāsitayoḥ paryupāsitānām
Locativeparyupāsite paryupāsitayoḥ paryupāsiteṣu

Compound paryupāsita -

Adverb -paryupāsitam -paryupāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria