Declension table of ?paryupāsaka

Deva

MasculineSingularDualPlural
Nominativeparyupāsakaḥ paryupāsakau paryupāsakāḥ
Vocativeparyupāsaka paryupāsakau paryupāsakāḥ
Accusativeparyupāsakam paryupāsakau paryupāsakān
Instrumentalparyupāsakena paryupāsakābhyām paryupāsakaiḥ paryupāsakebhiḥ
Dativeparyupāsakāya paryupāsakābhyām paryupāsakebhyaḥ
Ablativeparyupāsakāt paryupāsakābhyām paryupāsakebhyaḥ
Genitiveparyupāsakasya paryupāsakayoḥ paryupāsakānām
Locativeparyupāsake paryupāsakayoḥ paryupāsakeṣu

Compound paryupāsaka -

Adverb -paryupāsakam -paryupāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria