Declension table of ?paryudita

Deva

NeuterSingularDualPlural
Nominativeparyuditam paryudite paryuditāni
Vocativeparyudita paryudite paryuditāni
Accusativeparyuditam paryudite paryuditāni
Instrumentalparyuditena paryuditābhyām paryuditaiḥ
Dativeparyuditāya paryuditābhyām paryuditebhyaḥ
Ablativeparyuditāt paryuditābhyām paryuditebhyaḥ
Genitiveparyuditasya paryuditayoḥ paryuditānām
Locativeparyudite paryuditayoḥ paryuditeṣu

Compound paryudita -

Adverb -paryuditam -paryuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria