Declension table of ?paryudbhṛta

Deva

NeuterSingularDualPlural
Nominativeparyudbhṛtam paryudbhṛte paryudbhṛtāni
Vocativeparyudbhṛta paryudbhṛte paryudbhṛtāni
Accusativeparyudbhṛtam paryudbhṛte paryudbhṛtāni
Instrumentalparyudbhṛtena paryudbhṛtābhyām paryudbhṛtaiḥ
Dativeparyudbhṛtāya paryudbhṛtābhyām paryudbhṛtebhyaḥ
Ablativeparyudbhṛtāt paryudbhṛtābhyām paryudbhṛtebhyaḥ
Genitiveparyudbhṛtasya paryudbhṛtayoḥ paryudbhṛtānām
Locativeparyudbhṛte paryudbhṛtayoḥ paryudbhṛteṣu

Compound paryudbhṛta -

Adverb -paryudbhṛtam -paryudbhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria