Declension table of ?paryudastā

Deva

FeminineSingularDualPlural
Nominativeparyudastā paryudaste paryudastāḥ
Vocativeparyudaste paryudaste paryudastāḥ
Accusativeparyudastām paryudaste paryudastāḥ
Instrumentalparyudastayā paryudastābhyām paryudastābhiḥ
Dativeparyudastāyai paryudastābhyām paryudastābhyaḥ
Ablativeparyudastāyāḥ paryudastābhyām paryudastābhyaḥ
Genitiveparyudastāyāḥ paryudastayoḥ paryudastānām
Locativeparyudastāyām paryudastayoḥ paryudastāsu

Adverb -paryudastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria