Declension table of ?paryudasana

Deva

NeuterSingularDualPlural
Nominativeparyudasanam paryudasane paryudasanāni
Vocativeparyudasana paryudasane paryudasanāni
Accusativeparyudasanam paryudasane paryudasanāni
Instrumentalparyudasanena paryudasanābhyām paryudasanaiḥ
Dativeparyudasanāya paryudasanābhyām paryudasanebhyaḥ
Ablativeparyudasanāt paryudasanābhyām paryudasanebhyaḥ
Genitiveparyudasanasya paryudasanayoḥ paryudasanānām
Locativeparyudasane paryudasanayoḥ paryudasaneṣu

Compound paryudasana -

Adverb -paryudasanam -paryudasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria