Declension table of paryudāsa

Deva

MasculineSingularDualPlural
Nominativeparyudāsaḥ paryudāsau paryudāsāḥ
Vocativeparyudāsa paryudāsau paryudāsāḥ
Accusativeparyudāsam paryudāsau paryudāsān
Instrumentalparyudāsena paryudāsābhyām paryudāsaiḥ paryudāsebhiḥ
Dativeparyudāsāya paryudāsābhyām paryudāsebhyaḥ
Ablativeparyudāsāt paryudāsābhyām paryudāsebhyaḥ
Genitiveparyudāsasya paryudāsayoḥ paryudāsānām
Locativeparyudāse paryudāsayoḥ paryudāseṣu

Compound paryudāsa -

Adverb -paryudāsam -paryudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria