Declension table of ?paryuṣitā

Deva

FeminineSingularDualPlural
Nominativeparyuṣitā paryuṣite paryuṣitāḥ
Vocativeparyuṣite paryuṣite paryuṣitāḥ
Accusativeparyuṣitām paryuṣite paryuṣitāḥ
Instrumentalparyuṣitayā paryuṣitābhyām paryuṣitābhiḥ
Dativeparyuṣitāyai paryuṣitābhyām paryuṣitābhyaḥ
Ablativeparyuṣitāyāḥ paryuṣitābhyām paryuṣitābhyaḥ
Genitiveparyuṣitāyāḥ paryuṣitayoḥ paryuṣitānām
Locativeparyuṣitāyām paryuṣitayoḥ paryuṣitāsu

Adverb -paryuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria