Declension table of paryuṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparyuṣaṇam paryuṣaṇe paryuṣaṇāni
Vocativeparyuṣaṇa paryuṣaṇe paryuṣaṇāni
Accusativeparyuṣaṇam paryuṣaṇe paryuṣaṇāni
Instrumentalparyuṣaṇena paryuṣaṇābhyām paryuṣaṇaiḥ
Dativeparyuṣaṇāya paryuṣaṇābhyām paryuṣaṇebhyaḥ
Ablativeparyuṣaṇāt paryuṣaṇābhyām paryuṣaṇebhyaḥ
Genitiveparyuṣaṇasya paryuṣaṇayoḥ paryuṣaṇānām
Locativeparyuṣaṇe paryuṣaṇayoḥ paryuṣaṇeṣu

Compound paryuṣaṇa -

Adverb -paryuṣaṇam -paryuṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria