Declension table of ?paryavetā

Deva

FeminineSingularDualPlural
Nominativeparyavetā paryavete paryavetāḥ
Vocativeparyavete paryavete paryavetāḥ
Accusativeparyavetām paryavete paryavetāḥ
Instrumentalparyavetayā paryavetābhyām paryavetābhiḥ
Dativeparyavetāyai paryavetābhyām paryavetābhyaḥ
Ablativeparyavetāyāḥ paryavetābhyām paryavetābhyaḥ
Genitiveparyavetāyāḥ paryavetayoḥ paryavetānām
Locativeparyavetāyām paryavetayoḥ paryavetāsu

Adverb -paryavetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria